संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
व्रायक - अकारान्त पुंलिङ्गम्
व्रायकाभ्याम्
चतुर्थी द्विवचनम्
व्रायकेषु
सप्तमी बहुवचनम्
व्रायकयोः
षष्ठी द्विवचनम्
व्रायकात्
पञ्चमी एकवचनम्
व्रायकौ
सम्बोधन द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
व्रायकः
व्रायकौ
व्रायकाः
सम्बोधन
व्रायक
व्रायकौ
व्रायकाः
द्वितीया
व्रायकम्
व्रायकौ
व्रायकान्
तृतीया
व्रायकेण
व्रायकाभ्याम्
व्रायकैः
चतुर्थी
व्रायकाय
व्रायकाभ्याम्
व्रायकेभ्यः
पञ्चमी
व्रायकात् / व्रायकाद्
व्रायकाभ्याम्
व्रायकेभ्यः
षष्ठी
व्रायकस्य
व्रायकयोः
व्रायकाणाम्
सप्तमी
व्रायके
व्रायकयोः
व्रायकेषु