संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैद्यामाथिक - अकारान्त पुंलिङ्गम्
वैद्यामाथिकेषु
सप्तमी बहुवचनम्
वैद्यामाथिक
सम्बोधन एकवचनम्
वैद्यामाथिकस्य
षष्ठी एकवचनम्
वैद्यामाथिकौ
द्वितीया द्विवचनम्
वैद्यामाथिकः
प्रथमा एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
सम्बोधन
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
द्वितीया
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
तृतीया
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
चतुर्थी
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
पञ्चमी
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
षष्ठी
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
सप्तमी
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु