संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
तृतीया
वचनम्
बहुवचनम्
प्रातिपदिकम्
वैणिक
उत्तरम्
वैणिकैः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैणिकः
वैणिकौ
वैणिकाः
सम्बोधन
वैणिक
वैणिकौ
वैणिकाः
द्वितीया
वैणिकम्
वैणिकौ
वैणिकान्
तृतीया
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
चतुर्थी
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
पञ्चमी
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
षष्ठी
वैणिकस्य
वैणिकयोः
वैणिकानाम्
सप्तमी
वैणिके
वैणिकयोः
वैणिकेषु