संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेशक - अकारान्त पुंलिङ्गम्
वेशकौ
प्रथमा द्विवचनम्
वेशकाः
प्रथमा बहुवचनम्
वेशकाभ्याम्
तृतीया द्विवचनम्
वेशकस्य
षष्ठी एकवचनम्
वेशकानाम्
षष्ठी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेशकः
वेशकौ
वेशकाः
सम्बोधन
वेशक
वेशकौ
वेशकाः
द्वितीया
वेशकम्
वेशकौ
वेशकान्
तृतीया
वेशकेन
वेशकाभ्याम्
वेशकैः
चतुर्थी
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
पञ्चमी
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
षष्ठी
वेशकस्य
वेशकयोः
वेशकानाम्
सप्तमी
वेशके
वेशकयोः
वेशकेषु