संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेपनीयान् ( अकारान्त पुंलिङ्गम् )' - एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेपनीयः
वेपनीयौ
वेपनीयाः
सम्बोधन
वेपनीय
वेपनीयौ
वेपनीयाः
द्वितीया
वेपनीयम्
वेपनीयौ
वेपनीयान्
तृतीया
वेपनीयेन
वेपनीयाभ्याम्
वेपनीयैः
चतुर्थी
वेपनीयाय
वेपनीयाभ्याम्
वेपनीयेभ्यः
पञ्चमी
वेपनीयात् / वेपनीयाद्
वेपनीयाभ्याम्
वेपनीयेभ्यः
षष्ठी
वेपनीयस्य
वेपनीययोः
वेपनीयानाम्
सप्तमी
वेपनीये
वेपनीययोः
वेपनीयेषु