संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेनिता ( स्त्रीलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेनिता
वेनिते
वेनिताः
सम्बोधन
वेनिते
वेनिते
वेनिताः
द्वितीया
वेनिताम्
वेनिते
वेनिताः
तृतीया
वेनितया
वेनिताभ्याम्
वेनिताभिः
चतुर्थी
वेनितायै
वेनिताभ्याम्
वेनिताभ्यः
पञ्चमी
वेनितायाः
वेनिताभ्याम्
वेनिताभ्यः
षष्ठी
वेनितायाः
वेनितयोः
वेनितानाम्
सप्तमी
वेनितायाम्
वेनितयोः
वेनितासु