संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेदयितव्ययोः ( अकारान्त पुंलिङ्गम् )' - तृतीया-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
सम्बोधन
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
द्वितीया
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
तृतीया
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
चतुर्थी
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
पञ्चमी
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
षष्ठी
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु