संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेणितव्य ( पुंलिङ्गम् )' शब्दस्य चतुर्थी-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेणितव्यः
वेणितव्यौ
वेणितव्याः
सम्बोधन
वेणितव्य
वेणितव्यौ
वेणितव्याः
द्वितीया
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
तृतीया
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
चतुर्थी
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
पञ्चमी
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
षष्ठी
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
सप्तमी
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु