संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
बहुवचनम्
प्रातिपदिकम्
विनय
उत्तरम्
विनयेभ्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विनयः
विनयौ
विनयाः
सम्बोधन
विनय
विनयौ
विनयाः
द्वितीया
विनयम्
विनयौ
विनयान्
तृतीया
विनयेन
विनयाभ्याम्
विनयैः
चतुर्थी
विनयाय
विनयाभ्याम्
विनयेभ्यः
पञ्चमी
विनयात् / विनयाद्
विनयाभ्याम्
विनयेभ्यः
षष्ठी
विनयस्य
विनययोः
विनयानाम्
सप्तमी
विनये
विनययोः
विनयेषु