संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
रव - अकारान्त पुंलिङ्गम्
रवयोः
सप्तमी द्विवचनम्
रवेभ्यः
पञ्चमी बहुवचनम्
रवेण
तृतीया एकवचनम्
रवस्य
षष्ठी एकवचनम्
रवाभ्याम्
तृतीया द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
रवः
रवौ
रवाः
सम्बोधन
रव
रवौ
रवाः
द्वितीया
रवम्
रवौ
रवान्
तृतीया
रवेण
रवाभ्याम्
रवैः
चतुर्थी
रवाय
रवाभ्याम्
रवेभ्यः
पञ्चमी
रवात् / रवाद्
रवाभ्याम्
रवेभ्यः
षष्ठी
रवस्य
रवयोः
रवाणाम्
सप्तमी
रवे
रवयोः
रवेषु