संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
मुख - अकारान्त नपुंसकलिङ्गम्
मुखे
सम्बोधन द्विवचनम्
मुखानाम्
षष्ठी बहुवचनम्
मुखम्
प्रथमा एकवचनम्
मुखस्य
षष्ठी एकवचनम्
मुखानि
प्रथमा बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
मुखम्
मुखे
मुखानि
सम्बोधन
मुख
मुखे
मुखानि
द्वितीया
मुखम्
मुखे
मुखानि
तृतीया
मुखेन
मुखाभ्याम्
मुखैः
चतुर्थी
मुखाय
मुखाभ्याम्
मुखेभ्यः
पञ्चमी
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
षष्ठी
मुखस्य
मुखयोः
मुखानाम्
सप्तमी
मुखे
मुखयोः
मुखेषु