संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
माननीय - अकारान्त पुंलिङ्गम्
माननीयौ
द्वितीया द्विवचनम्
माननीयस्य
षष्ठी एकवचनम्
माननीय
सम्बोधन एकवचनम्
माननीयेषु
सप्तमी बहुवचनम्
माननीयाः
सम्बोधन बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
माननीयः
माननीयौ
माननीयाः
सम्बोधन
माननीय
माननीयौ
माननीयाः
द्वितीया
माननीयम्
माननीयौ
माननीयान्
तृतीया
माननीयेन
माननीयाभ्याम्
माननीयैः
चतुर्थी
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
पञ्चमी
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
षष्ठी
माननीयस्य
माननीययोः
माननीयानाम्
सप्तमी
माननीये
माननीययोः
माननीयेषु