संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
प्रभाव - अकारान्त पुंलिङ्गम्
प्रभावैः
तृतीया बहुवचनम्
प्रभावाभ्याम्
चतुर्थी द्विवचनम्
प्रभावौ
प्रथमा द्विवचनम्
प्रभावस्य
षष्ठी एकवचनम्
प्रभावाणाम्
षष्ठी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
प्रभावः
प्रभावौ
प्रभावाः
सम्बोधन
प्रभाव
प्रभावौ
प्रभावाः
द्वितीया
प्रभावम्
प्रभावौ
प्रभावान्
तृतीया
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
चतुर्थी
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
पञ्चमी
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
षष्ठी
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
सप्तमी
प्रभावे
प्रभावयोः
प्रभावेषु