संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
नैष्कर्म्य - अकारान्त पुंलिङ्गम्
नैष्कर्म्येभ्यः
चतुर्थी बहुवचनम्
नैष्कर्म्याद्
पञ्चमी एकवचनम्
नैष्कर्म्येण
तृतीया एकवचनम्
नैष्कर्म्याः
सम्बोधन बहुवचनम्
नैष्कर्म्यस्य
षष्ठी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
सम्बोधन
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
द्वितीया
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
तृतीया
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
चतुर्थी
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
पञ्चमी
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
षष्ठी
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु