संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
दान - अकारान्त नपुंसकलिङ्गम्
दानेभ्यः
चतुर्थी बहुवचनम्
दान
सम्बोधन एकवचनम्
दानानि
सम्बोधन बहुवचनम्
दानस्य
षष्ठी एकवचनम्
दानयोः
षष्ठी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दानम्
दाने
दानानि
सम्बोधन
दान
दाने
दानानि
द्वितीया
दानम्
दाने
दानानि
तृतीया
दानेन
दानाभ्याम्
दानैः
चतुर्थी
दानाय
दानाभ्याम्
दानेभ्यः
पञ्चमी
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
षष्ठी
दानस्य
दानयोः
दानानाम्
सप्तमी
दाने
दानयोः
दानेषु