संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'चोरम् ( अकारान्त पुंलिङ्गम् )' - द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चोरः
चोरौ
चोराः
सम्बोधन
चोर
चोरौ
चोराः
द्वितीया
चोरम्
चोरौ
चोरान्
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु