संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
कन्दर - अकारान्त पुंलिङ्गम्
कन्दर
सम्बोधन एकवचनम्
कन्दराभ्याम्
पञ्चमी द्विवचनम्
कन्दरः
प्रथमा एकवचनम्
कन्दरेभ्यः
पञ्चमी बहुवचनम्
कन्दराः
सम्बोधन बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कन्दरः
कन्दरौ
कन्दराः
सम्बोधन
कन्दर
कन्दरौ
कन्दराः
द्वितीया
कन्दरम्
कन्दरौ
कन्दरान्
तृतीया
कन्दरेण
कन्दराभ्याम्
कन्दरैः
चतुर्थी
कन्दराय
कन्दराभ्याम्
कन्दरेभ्यः
पञ्चमी
कन्दरात् / कन्दराद्
कन्दराभ्याम्
कन्दरेभ्यः
षष्ठी
कन्दरस्य
कन्दरयोः
कन्दराणाम्
सप्तमी
कन्दरे
कन्दरयोः
कन्दरेषु