संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
कटु - उकारान्त पुंलिङ्गम्
कटूनाम्
षष्ठी बहुवचनम्
कटुभ्याम्
तृतीया द्विवचनम्
कटुभ्यः
पञ्चमी बहुवचनम्
कटवः
सम्बोधन बहुवचनम्
कटू
द्वितीया द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कटुः
कटू
कटवः
सम्बोधन
कटो
कटू
कटवः
द्वितीया
कटुम्
कटू
कटून्
तृतीया
कटुना
कटुभ्याम्
कटुभिः
चतुर्थी
कटवे
कटुभ्याम्
कटुभ्यः
पञ्चमी
कटोः
कटुभ्याम्
कटुभ्यः
षष्ठी
कटोः
कट्वोः
कटूनाम्
सप्तमी
कटौ
कट्वोः
कटुषु