संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
ईकारान्त
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
बहुवचनम्
प्रातिपदिकम्
कच्छपी
उत्तरम्
कच्छपीभ्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कच्छपी
कच्छप्यौ
कच्छप्यः
सम्बोधन
कच्छपि
कच्छप्यौ
कच्छप्यः
द्वितीया
कच्छपीम्
कच्छप्यौ
कच्छपीः
तृतीया
कच्छप्या
कच्छपीभ्याम्
कच्छपीभिः
चतुर्थी
कच्छप्यै
कच्छपीभ्याम्
कच्छपीभ्यः
पञ्चमी
कच्छप्याः
कच्छपीभ्याम्
कच्छपीभ्यः
षष्ठी
कच्छप्याः
कच्छप्योः
कच्छपीनाम्
सप्तमी
कच्छप्याम्
कच्छप्योः
कच्छपीषु