संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अना - आकारान्त स्त्रीलिङ्गम्
अनाभ्याम्
चतुर्थी द्विवचनम्
अनाम्
द्वितीया एकवचनम्
अना
प्रथमा एकवचनम्
अनाः
सम्बोधन बहुवचनम्
अनायाम्
सप्तमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अना
अने
अनाः
सम्बोधन
अने
अने
अनाः
द्वितीया
अनाम्
अने
अनाः
तृतीया
अनया
अनाभ्याम्
अनाभिः
चतुर्थी
अनायै
अनाभ्याम्
अनाभ्यः
पञ्चमी
अनायाः
अनाभ्याम्
अनाभ्यः
षष्ठी
अनायाः
अनयोः
अनानाम्
सप्तमी
अनायाम्
अनयोः
अनासु