संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
पञ्चमी
वचनम्
एकवचनम्
प्रातिपदिकम्
अञ्चित
उत्तरम्
अञ्चितात् / अञ्चिताद्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अञ्चितः
अञ्चितौ
अञ्चिताः
सम्बोधन
अञ्चित
अञ्चितौ
अञ्चिताः
द्वितीया
अञ्चितम्
अञ्चितौ
अञ्चितान्
तृतीया
अञ्चितेन
अञ्चिताभ्याम्
अञ्चितैः
चतुर्थी
अञ्चिताय
अञ्चिताभ्याम्
अञ्चितेभ्यः
पञ्चमी
अञ्चितात् / अञ्चिताद्
अञ्चिताभ्याम्
अञ्चितेभ्यः
षष्ठी
अञ्चितस्य
अञ्चितयोः
अञ्चितानाम्
सप्तमी
अञ्चिते
अञ्चितयोः
अञ्चितेषु