संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
अजा ( स्त्रीलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अजा
अजे
अजाः
सम्बोधन
अजे
अजे
अजाः
द्वितीया
अजाम्
अजे
अजाः
तृतीया
अजया
अजाभ्याम्
अजाभिः
चतुर्थी
अजायै
अजाभ्याम्
अजाभ्यः
पञ्चमी
अजायाः
अजाभ्याम्
अजाभ्यः
षष्ठी
अजायाः
अजयोः
अजानाम्
सप्तमी
अजायाम्
अजयोः
अजासु