संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
बहुवचनम्
प्रातिपदिकम्
अज
उत्तरम्
अजानाम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु