संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
सप्तमी
वचनम्
बहुवचनम्
प्रातिपदिकम्
अङ्क
उत्तरम्
अङ्केषु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अङ्कः
अङ्कौ
अङ्काः
सम्बोधन
अङ्क
अङ्कौ
अङ्काः
द्वितीया
अङ्कम्
अङ्कौ
अङ्कान्
तृतीया
अङ्केन
अङ्काभ्याम्
अङ्कैः
चतुर्थी
अङ्काय
अङ्काभ्याम्
अङ्केभ्यः
पञ्चमी
अङ्कात् / अङ्काद्
अङ्काभ्याम्
अङ्केभ्यः
षष्ठी
अङ्कस्य
अङ्कयोः
अङ्कानाम्
सप्तमी
अङ्के
अङ्कयोः
अङ्केषु