संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
बहुवचनम्
प्रातिपदिकम्
अक्षर्य
उत्तरम्
अक्षर्येभ्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अक्षर्यम्
अक्षर्ये
अक्षर्याणि
सम्बोधन
अक्षर्य
अक्षर्ये
अक्षर्याणि
द्वितीया
अक्षर्यम्
अक्षर्ये
अक्षर्याणि
तृतीया
अक्षर्येण
अक्षर्याभ्याम्
अक्षर्यैः
चतुर्थी
अक्षर्याय
अक्षर्याभ्याम्
अक्षर्येभ्यः
पञ्चमी
अक्षर्यात् / अक्षर्याद्
अक्षर्याभ्याम्
अक्षर्येभ्यः
षष्ठी
अक्षर्यस्य
अक्षर्ययोः
अक्षर्याणाम्
सप्तमी
अक्षर्ये
अक्षर्ययोः
अक्षर्येषु