संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
बहुवचनम्
प्रातिपदिकम्
वेणितव्य
उत्तरम्
वेणितव्यान्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेणितव्यः
वेणितव्यौ
वेणितव्याः
सम्बोधन
वेणितव्य
वेणितव्यौ
वेणितव्याः
द्वितीया
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
तृतीया
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
चतुर्थी
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
पञ्चमी
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
षष्ठी
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
सप्तमी
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु