संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
तृतीया
वचनम्
बहुवचनम्
प्रातिपदिकम्
प्रभाव
उत्तरम्
प्रभावैः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
प्रभावः
प्रभावौ
प्रभावाः
सम्बोधन
प्रभाव
प्रभावौ
प्रभावाः
द्वितीया
प्रभावम्
प्रभावौ
प्रभावान्
तृतीया
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
चतुर्थी
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
पञ्चमी
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
षष्ठी
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
सप्तमी
प्रभावे
प्रभावयोः
प्रभावेषु