स्वतवस् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्वतवाः
स्वतवाः
स्वतवः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
चक्षुः
प्रथमा  द्विवचनम्
स्वतवसौ
स्वतवसौ
स्वतवसी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
प्रथमा  बहुवचनम्
स्वतवसः
स्वतवसः
स्वतवांसि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
सम्बोधन  एकवचनम्
स्वतवः
स्वतवः
स्वतवः
वेधः
असौ
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
चक्षुः
सम्बोधन  द्विवचनम्
स्वतवसौ
स्वतवसौ
स्वतवसी
वेधसौ
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
सम्बोधन  बहुवचनम्
स्वतवसः
स्वतवसः
स्वतवांसि
वेधसः
अमूः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
द्वितीया  एकवचनम्
स्वतवसम्
स्वतवसम्
स्वतवः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
चक्षुः
द्वितीया  द्विवचनम्
स्वतवसौ
स्वतवसौ
स्वतवसी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
द्वितीया  बहुवचनम्
स्वतवसः
स्वतवसः
स्वतवांसि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
चक्षूंषि
तृतीया  एकवचनम्
स्वतवसा
स्वतवसा
स्वतवसा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
चक्षुषा
तृतीया  द्विवचनम्
स्वतवोभ्याम्
स्वतवोभ्याम्
स्वतवोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
तृतीया  बहुवचनम्
स्वतवोभिः
स्वतवोभिः
स्वतवोभिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
चतुर्थी  एकवचनम्
स्वतवसे
स्वतवसे
स्वतवसे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
चक्षुषे
चतुर्थी  द्विवचनम्
स्वतवोभ्याम्
स्वतवोभ्याम्
स्वतवोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
चतुर्थी  बहुवचनम्
स्वतवोभ्यः
स्वतवोभ्यः
स्वतवोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
पञ्चमी  एकवचनम्
स्वतवसः
स्वतवसः
स्वतवसः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
पञ्चमी  द्विवचनम्
स्वतवोभ्याम्
स्वतवोभ्याम्
स्वतवोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
पञ्चमी  बहुवचनम्
स्वतवोभ्यः
स्वतवोभ्यः
स्वतवोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
षष्ठी  एकवचनम्
स्वतवसः
स्वतवसः
स्वतवसः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
षष्ठी  द्विवचनम्
स्वतवसोः
स्वतवसोः
स्वतवसोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
षष्ठी  बहुवचनम्
स्वतवसाम्
स्वतवसाम्
स्वतवसाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
सप्तमी  एकवचनम्
स्वतवसि
स्वतवसि
स्वतवसि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
चक्षुषि
सप्तमी  द्विवचनम्
स्वतवसोः
स्वतवसोः
स्वतवसोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
सप्तमी  बहुवचनम्
स्वतवःसु / स्वतवस्सु
स्वतवःसु / स्वतवस्सु
स्वतवःसु / स्वतवस्सु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु
प्रथमा  एकवचनम्
स्वतवाः
विद्वान्
ध्वत् / ध्वद्
महीयान्
प्रथमा  द्विवचनम्
स्वतवसौ
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
प्रथमा  बहुवचनम्
स्वतवसः
स्वतवांसि
निराशिषः
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
सम्बोधन  एकवचनम्
विद्वन्
ध्वत् / ध्वद्
सम्बोधन  द्विवचनम्
स्वतवसौ
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
सम्बोधन  बहुवचनम्
स्वतवसः
स्वतवांसि
निराशिषः
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
द्वितीया  एकवचनम्
स्वतवसम्
वेधसम्
अमुम्
निराशिषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
द्वितीया  द्विवचनम्
स्वतवसौ
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
द्वितीया  बहुवचनम्
स्वतवसः
स्वतवांसि
अमून्
निराशिषः
चक्षुषः
पयांसि
अर्चींषि
चक्षूंषि
तृतीया  एकवचनम्
स्वतवसा
अमुना
निराशिषा
चक्षुषा
तृतीया  द्विवचनम्
स्वतवोभ्याम्
स्वतवोभ्याम्
स्वतवोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
तृतीया  बहुवचनम्
स्वतवोभिः
स्वतवोभिः
स्वतवोभिः
वेधोभिः
अमीभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
चतुर्थी  एकवचनम्
स्वतवसे
अमुष्मै
अमुष्यै
अमुष्मै
निराशिषे
चक्षुषे
चतुर्थी  द्विवचनम्
स्वतवोभ्याम्
स्वतवोभ्याम्
स्वतवोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
चतुर्थी  बहुवचनम्
स्वतवोभ्यः
स्वतवोभ्यः
स्वतवोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
पञ्चमी  एकवचनम्
स्वतवसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
निराशिषः
चक्षुषः
पञ्चमी  द्विवचनम्
स्वतवोभ्याम्
स्वतवोभ्याम्
स्वतवोभ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
पञ्चमी  बहुवचनम्
स्वतवोभ्यः
स्वतवोभ्यः
स्वतवोभ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
षष्ठी  एकवचनम्
स्वतवसः
अमुष्य
अमुष्याः
अमुष्य
निराशिषः
चक्षुषः
षष्ठी  द्विवचनम्
स्वतवसोः
स्वतवसोः
वेधसोः
अमुयोः
अमुयोः
निराशिषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
षष्ठी  बहुवचनम्
स्वतवसाम्
स्वतवसाम्
स्वतवसाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
सप्तमी  एकवचनम्
स्वतवसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
निराशिषि
चक्षुषि
सप्तमी  द्विवचनम्
स्वतवसोः
स्वतवसोः
वेधसोः
अमुयोः
अमुयोः
निराशिषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
सप्तमी  बहुवचनम्
स्वतवःसु / स्वतवस्सु
स्वतवःसु / स्वतवस्सु
स्वतवःसु / स्वतवस्सु
वेधःसु / वेधस्सु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु