वैयल्कश - (पुं) शब्दस्य तुलना
प्रथमा एकवचनम्
वैयल्कशः
वैयल्कशम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचनम्
वैयल्कशौ
वैयल्कशे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचनम्
वैयल्कशाः
वैयल्कशानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन एकवचनम्
वैयल्कश
वैयल्कश
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
सम्बोधन द्विवचनम्
वैयल्कशौ
वैयल्कशे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
सम्बोधन बहुवचनम्
वैयल्कशाः
वैयल्कशानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचनम्
वैयल्कशम्
वैयल्कशम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचनम्
वैयल्कशौ
वैयल्कशे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचनम्
वैयल्कशान्
वैयल्कशानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचनम्
वैयल्कशेन
वैयल्कशेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचनम्
वैयल्कशाभ्याम्
वैयल्कशाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचनम्
वैयल्कशैः
वैयल्कशैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचनम्
वैयल्कशाय
वैयल्कशाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचनम्
वैयल्कशाभ्याम्
वैयल्कशाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचनम्
वैयल्कशेभ्यः
वैयल्कशेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचनम्
वैयल्कशात् / वैयल्कशाद्
वैयल्कशात् / वैयल्कशाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी द्विवचनम्
वैयल्कशाभ्याम्
वैयल्कशाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचनम्
वैयल्कशेभ्यः
वैयल्कशेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचनम्
वैयल्कशस्य
वैयल्कशस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचनम्
वैयल्कशयोः
वैयल्कशयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचनम्
वैयल्कशानाम्
वैयल्कशानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचनम्
वैयल्कशे
वैयल्कशे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचनम्
वैयल्कशयोः
वैयल्कशयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचनम्
वैयल्कशेषु
वैयल्कशेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा एकवचनम्
वैयल्कशः
वैयल्कशम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचनम्
वैयल्कशौ
वैयल्कशे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचनम्
वैयल्कशाः
वैयल्कशानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन एकवचनम्
वैयल्कश
वैयल्कश
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
सम्बोधन द्विवचनम्
वैयल्कशौ
वैयल्कशे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
सम्बोधन बहुवचनम्
वैयल्कशाः
वैयल्कशानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचनम्
वैयल्कशम्
वैयल्कशम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचनम्
वैयल्कशौ
वैयल्कशे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचनम्
वैयल्कशान्
वैयल्कशानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचनम्
वैयल्कशेन
वैयल्कशेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचनम्
वैयल्कशाभ्याम्
वैयल्कशाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचनम्
वैयल्कशैः
वैयल्कशैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचनम्
वैयल्कशाय
वैयल्कशाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचनम्
वैयल्कशाभ्याम्
वैयल्कशाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचनम्
वैयल्कशेभ्यः
वैयल्कशेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचनम्
वैयल्कशात् / वैयल्कशाद्
वैयल्कशात् / वैयल्कशाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी द्विवचनम्
वैयल्कशाभ्याम्
वैयल्कशाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचनम्
वैयल्कशेभ्यः
वैयल्कशेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचनम्
वैयल्कशस्य
वैयल्कशस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचनम्
वैयल्कशयोः
वैयल्कशयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचनम्
वैयल्कशानाम्
वैयल्कशानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचनम्
वैयल्कशे
वैयल्कशे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचनम्
वैयल्कशयोः
वैयल्कशयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचनम्
वैयल्कशेषु
वैयल्कशेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु