निराशिस् - (पुं) शब्दस्य तुलना
प्रथमा एकवचनम्
निराशिः
निराशिः
निराशिः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
प्रथमा द्विवचनम्
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
प्रथमा बहुवचनम्
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
सम्बोधन एकवचनम्
निराशिः
निराशिः
निराशिः
वेधः
असौ
अप्सरः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
सम्बोधन द्विवचनम्
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
सम्बोधन बहुवचनम्
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमूः
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
द्वितीया एकवचनम्
निराशिषम्
निराशिषम्
निराशिः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
द्वितीया द्विवचनम्
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
द्वितीया बहुवचनम्
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
तृतीया एकवचनम्
निराशिषा
निराशिषा
निराशिषा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
तृतीया द्विवचनम्
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
तृतीया बहुवचनम्
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
चतुर्थी एकवचनम्
निराशिषे
निराशिषे
निराशिषे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
चतुर्थी द्विवचनम्
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
चतुर्थी बहुवचनम्
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
पञ्चमी एकवचनम्
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
पञ्चमी द्विवचनम्
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
पञ्चमी बहुवचनम्
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
षष्ठी एकवचनम्
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
षष्ठी द्विवचनम्
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
षष्ठी बहुवचनम्
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
सप्तमी एकवचनम्
निराशिषि
निराशिषि
निराशिषि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
सप्तमी द्विवचनम्
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
सप्तमी बहुवचनम्
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु
प्रथमा एकवचनम्
निराशिः
निराशिः
निराशिः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
प्रथमा द्विवचनम्
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
प्रथमा बहुवचनम्
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
सम्बोधन एकवचनम्
निराशिः
निराशिः
निराशिः
वेधः
असौ
अप्सरः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
सम्बोधन द्विवचनम्
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
सम्बोधन बहुवचनम्
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमूः
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
द्वितीया एकवचनम्
निराशिषम्
निराशिषम्
निराशिः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
द्वितीया द्विवचनम्
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
द्वितीया बहुवचनम्
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
तृतीया एकवचनम्
निराशिषा
निराशिषा
निराशिषा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
तृतीया द्विवचनम्
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
तृतीया बहुवचनम्
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
चतुर्थी एकवचनम्
निराशिषे
निराशिषे
निराशिषे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
चतुर्थी द्विवचनम्
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
चतुर्थी बहुवचनम्
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
पञ्चमी एकवचनम्
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
पञ्चमी द्विवचनम्
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
पञ्चमी बहुवचनम्
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
षष्ठी एकवचनम्
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
षष्ठी द्विवचनम्
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
षष्ठी बहुवचनम्
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
सप्तमी एकवचनम्
निराशिषि
निराशिषि
निराशिषि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
सप्तमी द्विवचनम्
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
सप्तमी बहुवचनम्
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु