गवेषयमाण - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
गवेषयमाणः
गवेषयमाणम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा  द्विवचनम्
गवेषयमाणौ
गवेषयमाणे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा  बहुवचनम्
गवेषयमाणाः
गवेषयमाणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन  एकवचनम्
गवेषयमाण
गवेषयमाण
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
सम्बोधन  द्विवचनम्
गवेषयमाणौ
गवेषयमाणे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
सम्बोधन  बहुवचनम्
गवेषयमाणाः
गवेषयमाणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचनम्
गवेषयमाणम्
गवेषयमाणम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचनम्
गवेषयमाणौ
गवेषयमाणे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया  बहुवचनम्
गवेषयमाणान्
गवेषयमाणानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचनम्
गवेषयमाणेन
गवेषयमाणेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया  द्विवचनम्
गवेषयमाणाभ्याम्
गवेषयमाणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचनम्
गवेषयमाणैः
गवेषयमाणैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचनम्
गवेषयमाणाय
गवेषयमाणाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचनम्
गवेषयमाणाभ्याम्
गवेषयमाणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचनम्
गवेषयमाणेभ्यः
गवेषयमाणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचनम्
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणात् / गवेषयमाणाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचनम्
गवेषयमाणाभ्याम्
गवेषयमाणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचनम्
गवेषयमाणेभ्यः
गवेषयमाणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचनम्
गवेषयमाणस्य
गवेषयमाणस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचनम्
गवेषयमाणयोः
गवेषयमाणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचनम्
गवेषयमाणानाम्
गवेषयमाणानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचनम्
गवेषयमाणे
गवेषयमाणे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचनम्
गवेषयमाणयोः
गवेषयमाणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचनम्
गवेषयमाणेषु
गवेषयमाणेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा  एकवचनम्
गवेषयमाणः
गवेषयमाणम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा  द्विवचनम्
गवेषयमाणौ
गवेषयमाणे
सर्वौ
प्रथमा  बहुवचनम्
गवेषयमाणाः
गवेषयमाणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
सम्बोधन  एकवचनम्
गवेषयमाण
कतरत् / कतरद्
सम्बोधन  द्विवचनम्
गवेषयमाणौ
गवेषयमाणे
सर्वौ
सम्बोधन  बहुवचनम्
गवेषयमाणाः
गवेषयमाणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचनम्
गवेषयमाणम्
गवेषयमाणम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
द्वितीया  द्विवचनम्
गवेषयमाणौ
गवेषयमाणे
सर्वौ
द्वितीया  बहुवचनम्
गवेषयमाणान्
गवेषयमाणानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचनम्
गवेषयमाणेन
गवेषयमाणेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
तृतीया  द्विवचनम्
गवेषयमाणाभ्याम्
गवेषयमाणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  बहुवचनम्
गवेषयमाणैः
गवेषयमाणैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचनम्
गवेषयमाणाय
गवेषयमाणाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचनम्
गवेषयमाणाभ्याम्
गवेषयमाणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  बहुवचनम्
गवेषयमाणेभ्यः
गवेषयमाणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी  एकवचनम्
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणात् / गवेषयमाणाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पञ्चमी  द्विवचनम्
गवेषयमाणाभ्याम्
गवेषयमाणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी  बहुवचनम्
गवेषयमाणेभ्यः
गवेषयमाणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचनम्
गवेषयमाणस्य
गवेषयमाणस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचनम्
गवेषयमाणयोः
गवेषयमाणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  बहुवचनम्
गवेषयमाणानाम्
गवेषयमाणानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचनम्
गवेषयमाणे
गवेषयमाणे
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचनम्
गवेषयमाणयोः
गवेषयमाणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  बहुवचनम्
गवेषयमाणेषु
गवेषयमाणेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु