कृदन्तरूपाणि - धू + णिच् - धू विधूनने - तुदादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धावनम्
अनीयर्
धावनीयः - धावनीया
ण्वुल्
धावकः - धाविका
तुमुँन्
धावयितुम्
तव्य
धावयितव्यः - धावयितव्या
तृच्
धावयिता - धावयित्री
क्त्वा
धावयित्वा
क्तवतुँ
धावितवान् - धावितवती
क्त
धावितः - धाविता
शतृँ
धावयन् - धावयन्ती
शानच्
धावयमानः - धावयमाना
यत्
धाव्यः - धाव्या
अच्
धावः - धावा
युच्
धावना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः