कृदन्तरूपाणि - ॠ + सन् - ॠ गतौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अरिरीषणम् / अरिरिषणम् / इर्षिषणम्
अनीयर्
अरिरीषणीयः / अरिरिषणीयः / इर्षिषणीयः - अरिरीषणीया / अरिरिषणीया / इर्षिषणीया
ण्वुल्
अरिरीषकः / अरिरिषकः / इर्षिषकः - अरिरीषिका / अरिरिषिका / इर्षिषिका
तुमुँन्
अरिरीषितुम् / अरिरिषितुम् / इर्षिषितुम्
तव्य
अरिरीषितव्यः / अरिरिषितव्यः / इर्षिषितव्यः - अरिरीषितव्या / अरिरिषितव्या / इर्षिषितव्या
तृच्
अरिरीषिता / अरिरिषिता / इर्षिषिता - अरिरीषित्री / अरिरिषित्री / इर्षिषित्री
क्त्वा
अरिरीषित्वा / अरिरिषित्वा / इर्षिषित्वा
क्तवतुँ
अरिरीषितवान् / अरिरिषितवान् / इर्षिषितवान् - अरिरीषितवती / अरिरिषितवती / इर्षिषितवती
क्त
अरिरीषितः / अरिरिषितः / इर्षिषितः - अरिरीषिता / अरिरिषिता / इर्षिषिता
शतृँ
अरिरीषन् / अरिरिषन् / इर्षिषन् - अरिरीषन्ती / अरिरिषन्ती / इर्षिषन्ती
यत्
अरिरीष्यः / अरिरिष्यः / इर्षिष्यः - अरिरीष्या / अरिरिष्या / इर्षिष्या
अच्
अरिरीषः / अरिरिषः / इर्षिषः - अरिरीषा - अरिरिषा - इर्षिषा
घञ्
अरिरीषः / अरिरिषः / इर्षिषः
अरिरीषा / अरिरिषा / इर्षिषा


सनादि प्रत्ययाः

उपसर्गाः