कृदन्तरूपाणि - ह्लप् + सन् - ह्लपँ व्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिह्लापयिषणम्
अनीयर्
जिह्लापयिषणीयः - जिह्लापयिषणीया
ण्वुल्
जिह्लापयिषकः - जिह्लापयिषिका
तुमुँन्
जिह्लापयिषितुम्
तव्य
जिह्लापयिषितव्यः - जिह्लापयिषितव्या
तृच्
जिह्लापयिषिता - जिह्लापयिषित्री
क्त्वा
जिह्लापयिषित्वा
क्तवतुँ
जिह्लापयिषितवान् - जिह्लापयिषितवती
क्त
जिह्लापयिषितः - जिह्लापयिषिता
शतृँ
जिह्लापयिषन् - जिह्लापयिषन्ती
शानच्
जिह्लापयिषमाणः - जिह्लापयिषमाणा
यत्
जिह्लापयिष्यः - जिह्लापयिष्या
अच्
जिह्लापयिषः - जिह्लापयिषा
घञ्
जिह्लापयिषः
जिह्लापयिषा


सनादि प्रत्ययाः

उपसर्गाः