कृदन्तरूपाणि - हिंस् - हिसिँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हिंसनम्
अनीयर्
हिंसनीयः - हिंसनीया
ण्वुल्
हिंसकः - हिंसिका
तुमुँन्
हिंसयितुम् / हिंसितुम्
तव्य
हिंसयितव्यः / हिंसितव्यः - हिंसयितव्या / हिंसितव्या
तृच्
हिंसयिता / हिंसिता - हिंसयित्री / हिंसित्री
क्त्वा
हिंसयित्वा / हिंसित्वा
क्तवतुँ
हिंसितवान् - हिंसितवती
क्त
हिंसितः - हिंसिता
शतृँ
हिंसयन् / हिंसन् - हिंसयन्ती / हिंसन्ती
शानच्
हिंसयमानः / हिंसमानः - हिंसयमाना / हिंसमाना
यत्
हिंस्यः - हिंस्या
ण्यत्
हिंस्यः - हिंस्या
अच्
हिंसः - हिंसा
घञ्
हिंसः
हिंसः - हिंसा
हिंसा
युच्
हिंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः