कृदन्तरूपाणि - हस्त् + सन् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिहस्तयिषणम्
अनीयर्
जिहस्तयिषणीयः - जिहस्तयिषणीया
ण्वुल्
जिहस्तयिषकः - जिहस्तयिषिका
तुमुँन्
जिहस्तयिषितुम्
तव्य
जिहस्तयिषितव्यः - जिहस्तयिषितव्या
तृच्
जिहस्तयिषिता - जिहस्तयिषित्री
क्त्वा
जिहस्तयिषित्वा
क्तवतुँ
जिहस्तयिषितवान् - जिहस्तयिषितवती
क्त
जिहस्तयिषितः - जिहस्तयिषिता
शानच्
जिहस्तयिषमाणः - जिहस्तयिषमाणा
यत्
जिहस्तयिष्यः - जिहस्तयिष्या
अच्
जिहस्तयिषः - जिहस्तयिषा
घञ्
जिहस्तयिषः
जिहस्तयिषा


सनादि प्रत्ययाः

उपसर्गाः