कृदन्तरूपाणि - स्वर - स्वर आक्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वरणम्
अनीयर्
स्वरणीयः - स्वरणीया
ण्वुल्
स्वरकः - स्वरिका
तुमुँन्
स्वरयितुम्
तव्य
स्वरयितव्यः - स्वरयितव्या
तृच्
स्वरयिता - स्वरयित्री
क्त्वा
स्वरयित्वा
क्तवतुँ
स्वरितवान् - स्वरितवती
क्त
स्वरितः - स्वरिता
शतृँ
स्वरयन् - स्वरयन्ती
शानच्
स्वरयमाणः - स्वरयमाणा
यत्
स्वर्यः - स्वर्या
अच्
स्वरः - स्वरा
युच्
स्वरणा


सनादि प्रत्ययाः

उपसर्गाः