कृदन्तरूपाणि - स्वङ्क् + यङ्लुक् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सास्वङ्कनम्
अनीयर्
सास्वङ्कनीयः - सास्वङ्कनीया
ण्वुल्
सास्वङ्ककः - सास्वङ्किका
तुमुँन्
सास्वङ्कितुम्
तव्य
सास्वङ्कितव्यः - सास्वङ्कितव्या
तृच्
सास्वङ्किता - सास्वङ्कित्री
क्त्वा
सास्वङ्कित्वा
क्तवतुँ
सास्वङ्कितवान् - सास्वङ्कितवती
क्त
सास्वङ्कितः - सास्वङ्किता
शतृँ
सास्वङ्कन् - सास्वङ्कती
ण्यत्
सास्वङ्क्यः - सास्वङ्क्या
अच्
सास्वङ्कः - सास्वङ्का
घञ्
सास्वङ्कः
सास्वङ्का


सनादि प्रत्ययाः

उपसर्गाः