कृदन्तरूपाणि - स्रु + णिच्+सन् - स्रु गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्रावयिषणम् / सुस्रावयिषणम्
अनीयर्
सिस्रावयिषणीयः / सुस्रावयिषणीयः - सिस्रावयिषणीया / सुस्रावयिषणीया
ण्वुल्
सिस्रावयिषकः / सुस्रावयिषकः - सिस्रावयिषिका / सुस्रावयिषिका
तुमुँन्
सिस्रावयिषितुम् / सुस्रावयिषितुम्
तव्य
सिस्रावयिषितव्यः / सुस्रावयिषितव्यः - सिस्रावयिषितव्या / सुस्रावयिषितव्या
तृच्
सिस्रावयिषिता / सुस्रावयिषिता - सिस्रावयिषित्री / सुस्रावयिषित्री
क्त्वा
सिस्रावयिषित्वा / सुस्रावयिषित्वा
क्तवतुँ
सिस्रावयिषितवान् / सुस्रावयिषितवान् - सिस्रावयिषितवती / सुस्रावयिषितवती
क्त
सिस्रावयिषितः / सुस्रावयिषितः - सिस्रावयिषिता / सुस्रावयिषिता
शतृँ
सिस्रावयिषन् / सुस्रावयिषन् - सिस्रावयिषन्ती / सुस्रावयिषन्ती
यत्
सिस्रावयिष्यः / सुस्रावयिष्यः - सिस्रावयिष्या / सुस्रावयिष्या
अच्
सिस्रावयिषः / सुस्रावयिषः - सिस्रावयिषा - सुस्रावयिषा
घञ्
सिस्रावयिषः / सुस्रावयिषः
सिस्रावयिषा / सुस्रावयिषा


सनादि प्रत्ययाः

उपसर्गाः