कृदन्तरूपाणि - स्फाय् + णिच्+सन् - स्फायीँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिस्फावयिषणम्
अनीयर्
पिस्फावयिषणीयः - पिस्फावयिषणीया
ण्वुल्
पिस्फावयिषकः - पिस्फावयिषिका
तुमुँन्
पिस्फावयिषितुम्
तव्य
पिस्फावयिषितव्यः - पिस्फावयिषितव्या
तृच्
पिस्फावयिषिता - पिस्फावयिषित्री
क्त्वा
पिस्फावयिषित्वा
क्तवतुँ
पिस्फावयिषितवान् - पिस्फावयिषितवती
क्त
पिस्फावयिषितः - पिस्फावयिषिता
शतृँ
पिस्फावयिषन् - पिस्फावयिषन्ती
शानच्
पिस्फावयिषमाणः - पिस्फावयिषमाणा
यत्
पिस्फावयिष्यः - पिस्फावयिष्या
अच्
पिस्फावयिषः - पिस्फावयिषा
घञ्
पिस्फावयिषः
पिस्फावयिषा


सनादि प्रत्ययाः

उपसर्गाः