कृदन्तरूपाणि - स्पन्द् + णिच्+सन् - स्पदिँ किञ्चिच्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिस्पन्दयिषणम्
अनीयर्
पिस्पन्दयिषणीयः - पिस्पन्दयिषणीया
ण्वुल्
पिस्पन्दयिषकः - पिस्पन्दयिषिका
तुमुँन्
पिस्पन्दयिषितुम्
तव्य
पिस्पन्दयिषितव्यः - पिस्पन्दयिषितव्या
तृच्
पिस्पन्दयिषिता - पिस्पन्दयिषित्री
क्त्वा
पिस्पन्दयिषित्वा
क्तवतुँ
पिस्पन्दयिषितवान् - पिस्पन्दयिषितवती
क्त
पिस्पन्दयिषितः - पिस्पन्दयिषिता
शतृँ
पिस्पन्दयिषन् - पिस्पन्दयिषन्ती
शानच्
पिस्पन्दयिषमाणः - पिस्पन्दयिषमाणा
यत्
पिस्पन्दयिष्यः - पिस्पन्दयिष्या
अच्
पिस्पन्दयिषः - पिस्पन्दयिषा
घञ्
पिस्पन्दयिषः
पिस्पन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः