कृदन्तरूपाणि - स्निह् - ष्णिहँ प्रीतौ - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्नेहनम्
अनीयर्
स्नेहनीयः - स्नेहनीया
ण्वुल्
स्नेहकः - स्नेहिका
तुमुँन्
स्नेहितुम् / स्नेग्धुम् / स्नेढुम्
तव्य
स्नेहितव्यः / स्नेग्धव्यः / स्नेढव्यः - स्नेहितव्या / स्नेग्धव्या / स्नेढव्या
तृच्
स्नेहिता / स्नेग्धा / स्नेढा - स्नेहित्री / स्नेग्ध्री / स्नेढ्री
क्त्वा
स्निहित्वा / स्नेहित्वा / स्निग्ध्वा / स्नीढ्वा
क्तवतुँ
स्निग्धवान् / स्नीढवान् - स्निग्धवती / स्नीढवती
क्त
स्निग्धः / स्नीढः - स्निग्धा / स्नीढा
शतृँ
स्निह्यन् - स्निह्यन्ती
ण्यत्
स्नेह्यः - स्नेह्या
घञ्
स्नेहः
स्निहः - स्निहा
क्तिन्
स्निहितिः / स्निग्धिः / स्नीढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः