कृदन्तरूपाणि - स्तेप् + सन् - ष्टेपृँ क्षरणार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तिस्तेपिषणम्
अनीयर्
तिस्तेपिषणीयः - तिस्तेपिषणीया
ण्वुल्
तिस्तेपिषकः - तिस्तेपिषिका
तुमुँन्
तिस्तेपिषितुम्
तव्य
तिस्तेपिषितव्यः - तिस्तेपिषितव्या
तृच्
तिस्तेपिषिता - तिस्तेपिषित्री
क्त्वा
तिस्तेपिषित्वा
क्तवतुँ
तिस्तेपिषितवान् - तिस्तेपिषितवती
क्त
तिस्तेपिषितः - तिस्तेपिषिता
शानच्
तिस्तेपिषमाणः - तिस्तेपिषमाणा
यत्
तिस्तेपिष्यः - तिस्तेपिष्या
अच्
तिस्तेपिषः - तिस्तेपिषा
घञ्
तिस्तेपिषः
तिस्तेपिषा


सनादि प्रत्ययाः

उपसर्गाः