कृदन्तरूपाणि - स्तृ + यङ्लुक् - स्तृञ् आच्छादने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तरीस्तरणम् / तरिस्तरणम् / तर्स्तरणम्
अनीयर्
तरीस्तरणीयः / तरिस्तरणीयः / तर्स्तरणीयः - तरीस्तरणीया / तरिस्तरणीया / तर्स्तरणीया
ण्वुल्
तरीस्तारकः / तरिस्तारकः / तर्स्तारकः - तरीस्तारिका / तरिस्तारिका / तर्स्तारिका
तुमुँन्
तरीस्तरितुम् / तरिस्तरितुम् / तर्स्तरितुम्
तव्य
तरीस्तरितव्यः / तरिस्तरितव्यः / तर्स्तरितव्यः - तरीस्तरितव्या / तरिस्तरितव्या / तर्स्तरितव्या
तृच्
तरीस्तरिता / तरिस्तरिता / तर्स्तरिता - तरीस्तरित्री / तरिस्तरित्री / तर्स्तरित्री
क्त्वा
तरीस्तरित्वा / तरिस्तरित्वा / तर्स्तरित्वा
क्तवतुँ
तरीस्त्रितवान् / तरिस्त्रितवान् / तर्स्त्रितवान् - तरीस्त्रितवती / तरिस्त्रितवती / तर्स्त्रितवती
क्त
तरीस्त्रितः / तरिस्त्रितः / तर्स्त्रितः - तरीस्त्रिता / तरिस्त्रिता / तर्स्त्रिता
शतृँ
तरीस्त्रन् / तरिस्त्रन् / तर्स्त्रन् - तरीस्त्रती / तरिस्त्रती / तर्स्त्रती
ण्यत्
तरीस्तार्यः / तरिस्तार्यः / तर्स्तार्यः - तरीस्तार्या / तरिस्तार्या / तर्स्तार्या
अच्
तरीस्त्रः / तरिस्त्रः / तर्स्त्रः - तरीस्त्रा - तरिस्त्रा - तर्स्त्रा
घञ्
तरीस्तारः / तरिस्तारः / तर्स्तारः
तरीस्तरा / तरिस्तरा / तर्स्तरा


सनादि प्रत्ययाः

उपसर्गाः