कृदन्तरूपाणि - सूच - सूच पैशुन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सूचनम्
अनीयर्
सूचनीयः - सूचनीया
ण्वुल्
सूचकः - सूचिका
तुमुँन्
सूचयितुम्
तव्य
सूचयितव्यः - सूचयितव्या
तृच्
सूचयिता - सूचयित्री
क्त्वा
सूचयित्वा
क्तवतुँ
सूचितवान् - सूचितवती
क्त
सूचितः - सूचिता
शतृँ
सूचयन् - सूचयन्ती
शानच्
सूचयमानः - सूचयमाना
यत्
सूच्यः - सूच्या
अच्
सूचः - सूचा
युच्
सूचना


सनादि प्रत्ययाः

उपसर्गाः