कृदन्तरूपाणि - सु + रङ्घ् - रघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरङ्घणम्
अनीयर्
सुरङ्घणीयः - सुरङ्घणीया
ण्वुल्
सुरङ्घकः - सुरङ्घिका
तुमुँन्
सुरङ्घयितुम् / सुरङ्घितुम्
तव्य
सुरङ्घयितव्यः / सुरङ्घितव्यः - सुरङ्घयितव्या / सुरङ्घितव्या
तृच्
सुरङ्घयिता / सुरङ्घिता - सुरङ्घयित्री / सुरङ्घित्री
ल्यप्
सुरङ्घ्य
क्तवतुँ
सुरङ्घितवान् - सुरङ्घितवती
क्त
सुरङ्घितः - सुरङ्घिता
शतृँ
सुरङ्घयन् / सुरङ्घन् - सुरङ्घयन्ती / सुरङ्घन्ती
शानच्
सुरङ्घयमाणः / सुरङ्घमाणः - सुरङ्घयमाणा / सुरङ्घमाणा
यत्
सुरङ्घ्यः - सुरङ्घ्या
ण्यत्
सुरङ्घ्यः - सुरङ्घ्या
अच्
सुरङ्घः - सुरङ्घा
घञ्
सुरङ्घः
सुरङ्घा
युच्
सुरङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः