कृदन्तरूपाणि - सु + दंश् + यङ्लुक् - दंशँ दशने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदन्दशनम् / सुदंदशनम्
अनीयर्
सुदन्दशनीयः / सुदंदशनीयः - सुदन्दशनीया / सुदंदशनीया
ण्वुल्
सुदन्दाशकः / सुदंदाशकः - सुदन्दाशिका / सुदंदाशिका
तुमुँन्
सुदन्दशितुम् / सुदंदशितुम्
तव्य
सुदन्दशितव्यः / सुदंदशितव्यः - सुदन्दशितव्या / सुदंदशितव्या
तृच्
सुदन्दशिता / सुदंदशिता - सुदन्दशित्री / सुदंदशित्री
ल्यप्
सुदन्दश्य / सुदंदश्य
क्तवतुँ
सुदन्दशितवान् / सुदंदशितवान् - सुदन्दशितवती / सुदंदशितवती
क्त
सुदन्दशितः / सुदंदशितः - सुदन्दशिता / सुदंदशिता
शतृँ
सुदन्दशन् / सुदंदशन् - सुदन्दशती / सुदंदशती
ण्यत्
सुदन्दाश्यः / सुदंदाश्यः - सुदन्दाश्या / सुदंदाश्या
अच्
सुदन्दशः / सुदंदशः - सुदन्दशा - सुदंदशा
घञ्
सुदन्दाशः / सुदंदाशः
सुदन्दशा / सुदंदशा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः