कृदन्तरूपाणि - सु + क्लन्द् + यङ्लुक् + सन् + णिच् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचाक्लन्दिषणम्
अनीयर्
सुचाक्लन्दिषणीयः - सुचाक्लन्दिषणीया
ण्वुल्
सुचाक्लन्दिषकः - सुचाक्लन्दिषिका
तुमुँन्
सुचाक्लन्दिषयितुम्
तव्य
सुचाक्लन्दिषयितव्यः - सुचाक्लन्दिषयितव्या
तृच्
सुचाक्लन्दिषयिता - सुचाक्लन्दिषयित्री
ल्यप्
सुचाक्लन्दिषय्य
क्तवतुँ
सुचाक्लन्दिषितवान् - सुचाक्लन्दिषितवती
क्त
सुचाक्लन्दिषितः - सुचाक्लन्दिषिता
शतृँ
सुचाक्लन्दिषयन् - सुचाक्लन्दिषयन्ती
शानच्
सुचाक्लन्दिषयमाणः - सुचाक्लन्दिषयमाणा
यत्
सुचाक्लन्दिष्यः - सुचाक्लन्दिष्या
अच्
सुचाक्लन्दिषः - सुचाक्लन्दिषा
घञ्
सुचाक्लन्दिषः
सुचाक्लन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः