कृदन्तरूपाणि - सि - षिञ् बन्धने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सयनम्
अनीयर्
सयनीयः - सयनीया
ण्वुल्
सायकः - सायिका
तुमुँन्
सेतुम्
तव्य
सेतव्यः - सेतव्या
तृच्
सेता - सेत्री
क्त्वा
सित्वा
क्तवतुँ
सिनवान् / सितवान् - सिनवती / सितवती
क्त
सिनः / सितः - सिना / सिता
शतृँ
सिन्वन् - सिन्वती
शानच्
सिन्वानः - सिन्वाना
यत्
सेयः - सेया
अच्
सयः - सया
क्तिन्
सितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः