कृदन्तरूपाणि - सार - सार दौर्बल्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सारणम्
अनीयर्
सारणीयः - सारणीया
ण्वुल्
सारकः - सारिका
तुमुँन्
सारयितुम्
तव्य
सारयितव्यः - सारयितव्या
तृच्
सारयिता - सारयित्री
क्त्वा
सारयित्वा
क्तवतुँ
सारितवान् - सारितवती
क्त
सारितः - सारिता
शतृँ
सारयन् - सारयन्ती
शानच्
सारयमाणः - सारयमाणा
यत्
सार्यः - सार्या
अच्
सारः - सारा
युच्
सारणा


सनादि प्रत्ययाः

उपसर्गाः